Original

उत्कृत्य कवचं यस्मात्कुण्डले विमले च ते ।प्रादाच्छक्राय कर्णो वै तेन वैकर्तनः स्मृतः ॥ १९ ॥

Segmented

उत्कृत्य कवचम् यस्मात् कुण्डले विमले च ते प्रादात् शक्राय कर्णो वै तेन वैकर्तनः स्मृतः

Analysis

Word Lemma Parse
उत्कृत्य उत्कृत् pos=vi
कवचम् कवच pos=n,g=n,c=2,n=s
यस्मात् यस्मात् pos=i
कुण्डले कुण्डल pos=n,g=n,c=2,n=d
विमले विमल pos=a,g=n,c=2,n=d
pos=i
ते तद् pos=n,g=n,c=2,n=d
प्रादात् प्रदा pos=v,p=3,n=s,l=lun
शक्राय शक्र pos=n,g=m,c=4,n=s
कर्णो कर्ण pos=n,g=m,c=1,n=s
वै वै pos=i
तेन तेन pos=i
वैकर्तनः वैकर्तन pos=n,g=m,c=1,n=s
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part