Original

त्वद्धितार्थं तु शक्रेण मायया हृतकुण्डलः ।विहीनकवचश्चायं कृतः परपुरंजयः ॥ १८ ॥

Segmented

त्वद्-हित-अर्थम् तु शक्रेण मायया हृत-कुण्डलः विहीन-कवचः च अयम् कृतः परपुरंजयः

Analysis

Word Lemma Parse
त्वद् त्वद् pos=n,comp=y
हित हित pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
तु तु pos=i
शक्रेण शक्र pos=n,g=m,c=3,n=s
मायया माया pos=n,g=f,c=3,n=s
हृत हृ pos=va,comp=y,f=part
कुण्डलः कुण्डल pos=n,g=m,c=1,n=s
विहीन विहा pos=va,comp=y,f=part
कवचः कवच pos=n,g=m,c=1,n=s
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part
परपुरंजयः परपुरंजय pos=a,g=m,c=1,n=s