Original

गाण्डीवमायम्य भवांश्चक्रं वाहं सुदर्शनम् ।न शक्तौ स्वो रणे जेतुं तथायुक्तं नरर्षभम् ॥ १७ ॥

Segmented

गाण्डीवम् आयम्य भवान् चक्रम् वा अहम् सुदर्शनम् न शक्तौ स्वो रणे जेतुम् तथा युक्तम् नर-ऋषभम्

Analysis

Word Lemma Parse
गाण्डीवम् गाण्डीव pos=n,g=n,c=2,n=s
आयम्य आयम् pos=vi
भवान् भवत् pos=a,g=m,c=1,n=s
चक्रम् चक्र pos=n,g=n,c=2,n=s
वा वा pos=i
अहम् मद् pos=n,g=,c=1,n=s
सुदर्शनम् सुदर्शन pos=n,g=m,c=2,n=s
pos=i
शक्तौ शक् pos=va,g=m,c=1,n=d,f=part
स्वो अस् pos=v,p=1,n=d,l=lat
रणे रण pos=n,g=m,c=7,n=s
जेतुम् जि pos=vi
तथा तथा pos=i
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
नर नर pos=n,comp=y
ऋषभम् ऋषभ pos=n,g=m,c=2,n=s