Original

वासवो वा कुबेरो वा वरुणो वा जलेश्वरः ।यमो वा नोत्सहेत्कर्णं रणे प्रतिसमासितुम् ॥ १६ ॥

Segmented

वासवो वा कुबेरो वा वरुणो वा जलेश्वरः यमो वा न उत्सहेत् कर्णम् रणे प्रतिसमासितुम्

Analysis

Word Lemma Parse
वासवो वासव pos=n,g=m,c=1,n=s
वा वा pos=i
कुबेरो कुबेर pos=n,g=m,c=1,n=s
वा वा pos=i
वरुणो वरुण pos=n,g=m,c=1,n=s
वा वा pos=i
जलेश्वरः जलेश्वर pos=n,g=m,c=1,n=s
यमो यम pos=n,g=m,c=1,n=s
वा वा pos=i
pos=i
उत्सहेत् उत्सह् pos=v,p=3,n=s,l=vidhilin
कर्णम् कर्ण pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
प्रतिसमासितुम् प्रतिसमास् pos=vi