Original

यदि हि स्यात्सकवचस्तथैव च सकुण्डलः ।सामरानपि लोकांस्त्रीनेकः कर्णो जयेद्बली ॥ १५ ॥

Segmented

यदि हि स्यात् स कवचः तथा एव च स कुण्डलः स अमरान् अपि लोकान् त्रीन् एकः कर्णो जयेद् बली

Analysis

Word Lemma Parse
यदि यदि pos=i
हि हि pos=i
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
pos=i
कवचः कवच pos=n,g=m,c=1,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
pos=i
कुण्डलः कुण्डल pos=n,g=m,c=1,n=s
pos=i
अमरान् अमर pos=n,g=m,c=2,n=p
अपि अपि pos=i
लोकान् लोक pos=n,g=m,c=2,n=p
त्रीन् त्रि pos=n,g=m,c=2,n=p
एकः एक pos=n,g=m,c=1,n=s
कर्णो कर्ण pos=n,g=m,c=1,n=s
जयेद् जि pos=v,p=3,n=s,l=vidhilin
बली बलिन् pos=a,g=m,c=1,n=s