Original

दिष्ट्यापनीतकवचो दिष्ट्यापहृतकुण्डलः ।दिष्ट्या च व्यंसिता शक्तिरमोघास्य घटोत्कचे ॥ १४ ॥

Segmented

दिष्ट्या अपनीत-कवचः दिष्ट्या अपहृत-कुण्डलः दिष्ट्या च व्यंसिता शक्तिः अमोघा अस्य घटोत्कचे

Analysis

Word Lemma Parse
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
अपनीत अपनी pos=va,comp=y,f=part
कवचः कवच pos=n,g=m,c=1,n=s
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
अपहृत अपहृ pos=va,comp=y,f=part
कुण्डलः कुण्डल pos=n,g=m,c=1,n=s
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
pos=i
व्यंसिता व्यंसय् pos=va,g=f,c=1,n=s,f=part
शक्तिः शक्ति pos=n,g=f,c=1,n=s
अमोघा अमोघ pos=a,g=f,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
घटोत्कचे घटोत्कच pos=n,g=m,c=7,n=s