Original

शक्तिहस्तं पुनः कर्णं को लोकेऽस्ति पुमानिह ।य एनमभितस्तिष्ठेत्कार्त्तिकेयमिवाहवे ॥ १३ ॥

Segmented

शक्ति-हस्तम् पुनः कर्णम् को लोके ऽस्ति पुमान् इह य एनम् अभितस् तिष्ठेत् कार्त्तिकेयम् इव आहवे

Analysis

Word Lemma Parse
शक्ति शक्ति pos=n,comp=y
हस्तम् हस्त pos=n,g=m,c=2,n=s
पुनः पुनर् pos=i
कर्णम् कर्ण pos=n,g=m,c=2,n=s
को pos=n,g=m,c=1,n=s
लोके लोक pos=n,g=m,c=7,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
पुमान् पुंस् pos=n,g=m,c=1,n=s
इह इह pos=i
यद् pos=n,g=m,c=1,n=s
एनम् एनद् pos=n,g=m,c=2,n=s
अभितस् अभितस् pos=i
तिष्ठेत् स्था pos=v,p=3,n=s,l=vidhilin
कार्त्तिकेयम् कार्त्तिकेय pos=n,g=m,c=2,n=s
इव इव pos=i
आहवे आहव pos=n,g=m,c=7,n=s