Original

शक्तिं घटोत्कचेनेमां व्यंसयित्वा महाद्युते ।कर्णं निहतमेवाजौ विद्धि सद्यो धनंजय ॥ १२ ॥

Segmented

शक्तिम् घटोत्कचेन इमाम् व्यंसयित्वा महा-द्युति कर्णम् निहतम् एव आजौ विद्धि सद्यो धनंजय

Analysis

Word Lemma Parse
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
घटोत्कचेन घटोत्कच pos=n,g=m,c=3,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
व्यंसयित्वा व्यंसय् pos=vi
महा महत् pos=a,comp=y
द्युति द्युति pos=n,g=m,c=8,n=s
कर्णम् कर्ण pos=n,g=m,c=2,n=s
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
एव एव pos=i
आजौ आजि pos=n,g=m,c=7,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
सद्यो सद्यस् pos=i
धनंजय धनंजय pos=n,g=m,c=8,n=s