Original

वासुदेव उवाच ।अतिहर्षमिमं प्राप्तं शृणु मे त्वं धनंजय ।अतीव मनसः सद्यः प्रसादकरमुत्तमम् ॥ ११ ॥

Segmented

वासुदेव उवाच अति हर्षम् इमम् प्राप्तम् शृणु मे त्वम् धनंजय अतीव मनसः सद्यः प्रसाद-करम् उत्तमम्

Analysis

Word Lemma Parse
वासुदेव वासुदेव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अति अति pos=i
हर्षम् हर्ष pos=n,g=m,c=2,n=s
इमम् इदम् pos=n,g=m,c=2,n=s
प्राप्तम् प्राप् pos=va,g=m,c=2,n=s,f=part
शृणु श्रु pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
धनंजय धनंजय pos=n,g=m,c=8,n=s
अतीव अतीव pos=i
मनसः मनस् pos=n,g=n,c=6,n=s
सद्यः सद्यस् pos=i
प्रसाद प्रसाद pos=n,comp=y
करम् कर pos=a,g=n,c=1,n=s
उत्तमम् उत्तम pos=a,g=n,c=1,n=s