Original

समुद्रस्येव संक्षोभो मेरोरिव विसर्पणम् ।तथैतल्लाघवं मन्ये तव कर्म जनार्दन ॥ १० ॥

Segmented

समुद्रस्य इव संक्षोभो मेरोः इव विसर्पणम् तथा एतत् लाघवम् मन्ये तव कर्म जनार्दन

Analysis

Word Lemma Parse
समुद्रस्य समुद्र pos=n,g=m,c=6,n=s
इव इव pos=i
संक्षोभो संक्षोभ pos=n,g=m,c=1,n=s
मेरोः मेरु pos=n,g=m,c=6,n=s
इव इव pos=i
विसर्पणम् विसर्पण pos=n,g=n,c=1,n=s
तथा तथा pos=i
एतत् एतद् pos=n,g=n,c=2,n=s
लाघवम् लाघव pos=n,g=n,c=2,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
तव त्वद् pos=n,g=,c=6,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
जनार्दन जनार्दन pos=n,g=m,c=8,n=s