Original

संजय उवाच ।हैडिम्बं निहतं दृष्ट्वा विकीर्णमिव पर्वतम् ।पाण्डवा दीनमनसः सर्वे बाष्पाकुलेक्षणाः ॥ १ ॥

Segmented

संजय उवाच हैडिम्बम् निहतम् दृष्ट्वा विकीर्णम् इव पर्वतम् पाण्डवा दीन-मनसः सर्वे बाष्प-आकुल-ईक्षणाः

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
हैडिम्बम् हैडिम्ब pos=n,g=m,c=2,n=s
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
विकीर्णम् विकृ pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
पर्वतम् पर्वत pos=n,g=m,c=2,n=s
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
दीन दीन pos=a,comp=y
मनसः मनस् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
बाष्प बाष्प pos=n,comp=y
आकुल आकुल pos=a,comp=y
ईक्षणाः ईक्षण pos=n,g=m,c=1,n=p