Original

तदुद्धतं शैल इवाप्रकम्प्यो वर्षं महच्छैलसमानसारः ।विध्वंसयामास रणे नरेन्द्र वैकर्तनः शत्रुगणावमर्दी ॥ ९ ॥

Segmented

तद् उद्धतम् शैल इव अप्रकम्प्यः वर्षम् महत् शैल-समान-सारः विध्वंसयामास रणे नरेन्द्र वैकर्तनः शत्रु-गण-अवमर्दी

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
उद्धतम् उद्धन् pos=va,g=n,c=2,n=s,f=part
शैल शैल pos=n,g=m,c=1,n=s
इव इव pos=i
अप्रकम्प्यः अप्रकम्प्य pos=a,g=m,c=1,n=s
वर्षम् वर्ष pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
शैल शैल pos=n,comp=y
समान समान pos=a,comp=y
सारः सार pos=n,g=m,c=1,n=s
विध्वंसयामास विध्वंसय् pos=v,p=3,n=s,l=lit
रणे रण pos=n,g=m,c=7,n=s
नरेन्द्र नरेन्द्र pos=n,g=m,c=8,n=s
वैकर्तनः वैकर्तन pos=n,g=m,c=1,n=s
शत्रु शत्रु pos=n,comp=y
गण गण pos=n,comp=y
अवमर्दी अवमर्दिन् pos=a,g=m,c=1,n=s