Original

ज्यानेमिघोषस्तनयित्नुमान्वै धनुस्तडिन्मण्डलकेतुशृङ्गः ।शरौघवर्षाकुलवृष्टिमांश्च संग्राममेघः स बभूव राजन् ॥ ८ ॥

Segmented

ज्या-नेमि-घोष-स्तनयित्नुमत् वै धनुः-तडित्-मण्डली-केतु-शृङ्गः शर-ओघ-वर्ष-आकुल-वृष्टिमान् च संग्राम-मेघः स बभूव राजन्

Analysis

Word Lemma Parse
ज्या ज्या pos=n,comp=y
नेमि नेमि pos=n,comp=y
घोष घोष pos=n,comp=y
स्तनयित्नुमत् स्तनयित्नुमत् pos=a,g=m,c=1,n=s
वै वै pos=i
धनुः धनुस् pos=n,comp=y
तडित् तडित् pos=n,comp=y
मण्डली मण्डल pos=n,comp=y
केतु केतु pos=n,comp=y
शृङ्गः शृङ्ग pos=n,g=m,c=1,n=s
शर शर pos=n,comp=y
ओघ ओघ pos=n,comp=y
वर्ष वर्ष pos=n,comp=y
आकुल आकुल pos=a,comp=y
वृष्टिमान् वृष्टिमत् pos=a,g=m,c=1,n=s
pos=i
संग्राम संग्राम pos=n,comp=y
मेघः मेघ pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
राजन् राजन् pos=n,g=m,c=8,n=s