Original

तेषां ज्यातलनिर्घोषो रथनेमिस्वनश्च ह ।मेघानामिव घर्मान्ते बभूव तुमुलो निशि ॥ ७ ॥

Segmented

तेषाम् ज्या-तल-निर्घोषः रथ-नेमि-स्वनः च ह मेघानाम् इव घर्म-अन्ते बभूव तुमुलो निशि

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
ज्या ज्या pos=n,comp=y
तल तल pos=n,comp=y
निर्घोषः निर्घोष pos=n,g=m,c=1,n=s
रथ रथ pos=n,comp=y
नेमि नेमि pos=n,comp=y
स्वनः स्वन pos=n,g=m,c=1,n=s
pos=i
pos=i
मेघानाम् मेघ pos=n,g=m,c=6,n=p
इव इव pos=i
घर्म घर्म pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
बभूव भू pos=v,p=3,n=s,l=lit
तुमुलो तुमुल pos=a,g=m,c=1,n=s
निशि निश् pos=n,g=f,c=7,n=s