Original

ततः कर्णः कुरुभिः पूज्यमानो यथा शक्रो वृत्रवधे मरुद्भिः ।अन्वारूढस्तव पुत्रं रथस्थं हृष्टश्चापि प्राविशत्स्वं स सैन्यम् ॥ ६३ ॥

Segmented

ततः कर्णः कुरुभिः पूज्यमानो यथा शक्रो वृत्र-वधे मरुद्भिः अन्वारूढः ते पुत्रम् रथ-स्थम् हृष्टः च अपि प्राविशत् स्वम् स सैन्यम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
कर्णः कर्ण pos=n,g=m,c=1,n=s
कुरुभिः कुरु pos=n,g=m,c=3,n=p
पूज्यमानो पूजय् pos=va,g=m,c=1,n=s,f=part
यथा यथा pos=i
शक्रो शक्र pos=n,g=m,c=1,n=s
वृत्र वृत्र pos=n,comp=y
वधे वध pos=n,g=m,c=7,n=s
मरुद्भिः मरुत् pos=n,g=,c=3,n=p
अन्वारूढः अन्वारुह् pos=va,g=m,c=1,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
रथ रथ pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
हृष्टः हृष् pos=va,g=m,c=1,n=s,f=part
pos=i
अपि अपि pos=i
प्राविशत् प्रविश् pos=v,p=3,n=s,l=lan
स्वम् स्व pos=a,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s