Original

ततो मिश्राः प्राणदन्सिंहनादैर्भेर्यः शङ्खा मुरजाश्चानकाश्च ।दग्धां मायां निहतं राक्षसं च दृष्ट्वा हृष्टाः प्राणदन्कौरवेयाः ॥ ६२ ॥

Segmented

ततो मिश्राः प्राणदन् सिंहनादैः भेर्यः शङ्खा मुरजाः च आनकाः च दग्धाम् मायाम् निहतम् राक्षसम् च दृष्ट्वा हृष्टाः प्राणदन् कौरवेयाः

Analysis

Word Lemma Parse
ततो ततस् pos=i
मिश्राः मिश्र pos=a,g=m,c=1,n=p
प्राणदन् प्रणद् pos=v,p=3,n=p,l=lan
सिंहनादैः सिंहनाद pos=n,g=m,c=3,n=p
भेर्यः भेरी pos=n,g=f,c=1,n=p
शङ्खा शङ्ख pos=n,g=m,c=1,n=p
मुरजाः मुरज pos=n,g=m,c=1,n=p
pos=i
आनकाः आनक pos=n,g=m,c=1,n=p
pos=i
दग्धाम् दह् pos=va,g=f,c=2,n=s,f=part
मायाम् माया pos=n,g=f,c=2,n=s
निहतम् निहन् pos=va,g=m,c=2,n=s,f=part
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
pos=i
दृष्ट्वा दृश् pos=vi
हृष्टाः हृष् pos=va,g=m,c=1,n=p,f=part
प्राणदन् प्रणद् pos=v,p=3,n=p,l=lan
कौरवेयाः कौरवेय pos=n,g=m,c=1,n=p