Original

ततोऽन्तरिक्षादपतद्गतासुः स राक्षसेन्द्रो भुवि भिन्नदेहः ।अवाक्शिराः स्तब्धगात्रो विजिह्वो घटोत्कचो महदास्थाय रूपम् ॥ ६० ॥

Segmented

ततो ऽन्तरिक्षाद् अपतद् गतासुः स राक्षस-इन्द्रः भुवि भिन्न-देहः अवाक्शिराः स्तब्ध-गात्रः विजिह्वो घटोत्कचो महद् आस्थाय रूपम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽन्तरिक्षाद् अन्तरिक्ष pos=n,g=n,c=5,n=s
अपतद् पत् pos=v,p=3,n=s,l=lan
गतासुः गतासु pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
राक्षस राक्षस pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
भुवि भू pos=n,g=f,c=7,n=s
भिन्न भिद् pos=va,comp=y,f=part
देहः देह pos=n,g=m,c=1,n=s
अवाक्शिराः अवाक्शिरस् pos=a,g=m,c=1,n=s
स्तब्ध स्तम्भ् pos=va,comp=y,f=part
गात्रः गात्र pos=n,g=m,c=1,n=s
विजिह्वो विजिह्व pos=a,g=m,c=1,n=s
घटोत्कचो घटोत्कच pos=n,g=m,c=1,n=s
महद् महत् pos=a,g=n,c=2,n=s
आस्थाय आस्था pos=vi
रूपम् रूप pos=n,g=n,c=2,n=s