Original

तेषामभ्यस्यतां तत्र सर्वेषां सव्यदक्षिणम् ।मण्डलान्येव चापानि व्यदृश्यन्त जनाधिप ॥ ६ ॥

Segmented

तेषाम् अभ्यस्यताम् तत्र सर्वेषाम् सव्य-दक्षिणम् मण्डलानि एव चापानि व्यदृश्यन्त जनाधिप

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
अभ्यस्यताम् अभ्यस् pos=va,g=m,c=6,n=p,f=part
तत्र तत्र pos=i
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
सव्य सव्य pos=a,comp=y
दक्षिणम् दक्षिण pos=a,g=n,c=2,n=s
मण्डलानि मण्डल pos=a,g=n,c=1,n=p
एव एव pos=i
चापानि चाप pos=n,g=n,c=1,n=p
व्यदृश्यन्त विदृश् pos=v,p=3,n=p,l=lan
जनाधिप जनाधिप pos=n,g=m,c=8,n=s