Original

इदं चान्यच्चित्रमाश्चर्यरूपं चकारासौ कर्म शत्रुक्षयाय ।तस्मिन्काले शक्तिनिर्भिन्नमर्मा बभौ राजन्मेघशैलप्रकाशः ॥ ५९ ॥

Segmented

इदम् च अन्यत् चित्रम् आश्चर्य-रूपम् चकार असौ कर्म शत्रु-क्षयाय तस्मिन् काले शक्ति-निर्भिन्न-मर्मा बभौ राजन् मेघ-शैल-प्रकाशः

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=2,n=s
pos=i
अन्यत् अन्य pos=n,g=n,c=2,n=s
चित्रम् चित्र pos=a,g=n,c=2,n=s
आश्चर्य आश्चर्य pos=n,comp=y
रूपम् रूप pos=n,g=n,c=2,n=s
चकार कृ pos=v,p=3,n=s,l=lit
असौ अदस् pos=n,g=m,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
शत्रु शत्रु pos=n,comp=y
क्षयाय क्षय pos=n,g=m,c=4,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
शक्ति शक्ति pos=n,comp=y
निर्भिन्न निर्भिद् pos=va,comp=y,f=part
मर्मा मर्मन् pos=n,g=m,c=1,n=s
बभौ भा pos=v,p=3,n=s,l=lit
राजन् राजन् pos=n,g=m,c=8,n=s
मेघ मेघ pos=n,comp=y
शैल शैल pos=n,comp=y
प्रकाशः प्रकाश pos=n,g=m,c=1,n=s