Original

युद्ध्वा चित्रैर्विविधैः शस्त्रपूगैर्दिव्यैर्वीरो मानुषै राक्षसैश्च ।नदन्नादान्विविधान्भैरवांश्च प्राणानिष्टांस्त्याजितः शक्रशक्त्या ॥ ५८ ॥

Segmented

युद्ध्वा चित्रैः विविधैः शस्त्र-पूगैः दिव्यैः वीरो मानुषै राक्षसैः च नदन् नादान् विविधान् भैरवान् च प्राणान् इष्टान् त्याजितः शक्र-शक्त्या

Analysis

Word Lemma Parse
युद्ध्वा युध् pos=vi
चित्रैः चित्र pos=a,g=m,c=3,n=p
विविधैः विविध pos=a,g=m,c=3,n=p
शस्त्र शस्त्र pos=n,comp=y
पूगैः पूग pos=n,g=m,c=3,n=p
दिव्यैः दिव्य pos=a,g=m,c=3,n=p
वीरो वीर pos=n,g=m,c=1,n=s
मानुषै मानुष pos=a,g=m,c=3,n=p
राक्षसैः राक्षस pos=a,g=m,c=3,n=p
pos=i
नदन् नद् pos=va,g=m,c=1,n=s,f=part
नादान् नाद pos=n,g=m,c=2,n=p
विविधान् विविध pos=a,g=m,c=2,n=p
भैरवान् भैरव pos=a,g=m,c=2,n=p
pos=i
प्राणान् प्राण pos=n,g=m,c=2,n=p
इष्टान् इष् pos=va,g=m,c=2,n=p,f=part
त्याजितः त्याजय् pos=va,g=m,c=1,n=s,f=part
शक्र शक्र pos=n,comp=y
शक्त्या शक्ति pos=n,g=f,c=3,n=s