Original

सा तां मायां भस्म कृत्वा ज्वलन्ती भित्त्वा गाढं हृदयं राक्षसस्य ।ऊर्ध्वं ययौ दीप्यमाना निशायां नक्षत्राणामन्तराण्याविशन्ती ॥ ५७ ॥

Segmented

सा ताम् मायाम् भस्म कृत्वा ज्वलन्ती भित्त्वा गाढम् हृदयम् राक्षसस्य ऊर्ध्वम् ययौ दीप्यमाना निशायाम् नक्षत्राणाम् अन्तरानि आविशन्ती

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
मायाम् माया pos=n,g=f,c=2,n=s
भस्म भस्मन् pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
ज्वलन्ती ज्वल् pos=va,g=f,c=1,n=s,f=part
भित्त्वा भिद् pos=vi
गाढम् गाढम् pos=i
हृदयम् हृदय pos=n,g=n,c=2,n=s
राक्षसस्य राक्षस pos=n,g=m,c=6,n=s
ऊर्ध्वम् ऊर्ध्वम् pos=i
ययौ या pos=v,p=3,n=s,l=lit
दीप्यमाना दीप् pos=va,g=f,c=1,n=s,f=part
निशायाम् निशा pos=n,g=f,c=7,n=s
नक्षत्राणाम् नक्षत्र pos=n,g=n,c=6,n=p
अन्तरानि अन्तर pos=n,g=n,c=2,n=p
आविशन्ती आविश् pos=va,g=f,c=1,n=s,f=part