Original

तामुत्तमां परकायापहन्त्रीं दृष्ट्वा सौतेर्बाहुसंस्थां ज्वलन्तीम् ।भीतं रक्षो विप्रदुद्राव राजन्कृत्वात्मानं विन्ध्यपादप्रमाणम् ॥ ५५ ॥

Segmented

ताम् उत्तमाम् पर-काय-अपहन्तृ दृष्ट्वा सौतेः बाहु-संस्थाम् ज्वलन्तीम् भीतम् रक्षो विप्रदुद्राव राजन् कृत्वा आत्मानम् विन्ध्य-पाद-प्रमाणम्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
उत्तमाम् उत्तम pos=a,g=f,c=2,n=s
पर पर pos=n,comp=y
काय काय pos=n,comp=y
अपहन्तृ अपहन्तृ pos=a,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
सौतेः सौति pos=n,g=m,c=6,n=s
बाहु बाहु pos=n,comp=y
संस्थाम् संस्थ pos=a,g=f,c=2,n=s
ज्वलन्तीम् ज्वल् pos=va,g=f,c=2,n=s,f=part
भीतम् भी pos=va,g=n,c=1,n=s,f=part
रक्षो रक्षस् pos=n,g=n,c=1,n=s
विप्रदुद्राव विप्रद्रु pos=v,p=3,n=s,l=lit
राजन् राजन् pos=n,g=m,c=8,n=s
कृत्वा कृ pos=vi
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
विन्ध्य विन्ध्य pos=n,comp=y
पाद पाद pos=n,comp=y
प्रमाणम् प्रमाण pos=n,g=m,c=2,n=s