Original

तां वै शक्तिं लेलिहानां प्रदीप्तां पाशैर्युक्तामन्तकस्येव रात्रिम् ।मृत्योः स्वसारं ज्वलितामिवोल्कां वैकर्तनः प्राहिणोद्राक्षसाय ॥ ५४ ॥

Segmented

ताम् वै शक्तिम् लेलिहानाम् प्रदीप्ताम् पाशैः युक्ताम् अन्तकस्य इव रात्रिम् मृत्योः स्वसारम् ज्वलिताम् इव उल्काम् वैकर्तनः प्राहिणोद् राक्षसाय

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
वै वै pos=i
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
लेलिहानाम् लेलिह् pos=va,g=f,c=2,n=s,f=part
प्रदीप्ताम् प्रदीप् pos=va,g=f,c=2,n=s,f=part
पाशैः पाश pos=n,g=m,c=3,n=p
युक्ताम् युज् pos=va,g=f,c=2,n=s,f=part
अन्तकस्य अन्तक pos=n,g=m,c=6,n=s
इव इव pos=i
रात्रिम् रात्रि pos=n,g=f,c=2,n=s
मृत्योः मृत्यु pos=n,g=m,c=6,n=s
स्वसारम् स्वसृ pos=n,g=,c=2,n=s
ज्वलिताम् ज्वल् pos=va,g=f,c=2,n=s,f=part
इव इव pos=i
उल्काम् उल्का pos=n,g=f,c=2,n=s
वैकर्तनः वैकर्तन pos=n,g=m,c=1,n=s
प्राहिणोद् प्रहि pos=v,p=3,n=s,l=lan
राक्षसाय राक्षस pos=n,g=m,c=4,n=s