Original

यासौ राजन्निहिता वर्षपूगान्वधायाजौ सत्कृता फल्गुनस्य ।यां वै प्रादात्सूतपुत्राय शक्रः शक्तिं श्रेष्ठां कुण्डलाभ्यां निमाय ॥ ५३ ॥

Segmented

या असौ राजन् निहिता वर्ष-पूगान् वधाय आजौ सत्कृता फल्गुनस्य याम् वै प्रादात् सूतपुत्राय शक्रः शक्तिम् श्रेष्ठाम् कुण्डलाभ्याम् निमाय

Analysis

Word Lemma Parse
या यद् pos=n,g=f,c=1,n=s
असौ अदस् pos=n,g=f,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
निहिता निधा pos=va,g=f,c=1,n=s,f=part
वर्ष वर्ष pos=n,comp=y
पूगान् पूग pos=n,g=m,c=2,n=p
वधाय वध pos=n,g=m,c=4,n=s
आजौ आजि pos=n,g=m,c=7,n=s
सत्कृता सत्कृ pos=va,g=f,c=1,n=s,f=part
फल्गुनस्य फल्गुन pos=n,g=m,c=6,n=s
याम् यद् pos=n,g=f,c=2,n=s
वै वै pos=i
प्रादात् प्रदा pos=v,p=3,n=s,l=lun
सूतपुत्राय सूतपुत्र pos=n,g=m,c=4,n=s
शक्रः शक्र pos=n,g=m,c=1,n=s
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
श्रेष्ठाम् श्रेष्ठ pos=a,g=f,c=2,n=s
कुण्डलाभ्याम् कुण्डल pos=n,g=n,c=3,n=d
निमाय निमा pos=vi