Original

स वै क्रुद्धः सिंह इवात्यमर्षी नामर्षयत्प्रतिघातं रणे तम् ।शक्तिं श्रेष्ठां वैजयन्तीमसह्यां समाददे तस्य वधं चिकीर्षन् ॥ ५२ ॥

Segmented

स वै क्रुद्धः सिंह इव अति अमर्षी न अमर्षयत् प्रतिघातम् रणे तम् शक्तिम् श्रेष्ठाम् वैजयन्तीम् असह्याम् समाददे तस्य वधम् चिकीर्षन्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
वै वै pos=i
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
सिंह सिंह pos=n,g=m,c=1,n=s
इव इव pos=i
अति अति pos=i
अमर्षी अमर्षिन् pos=a,g=m,c=1,n=s
pos=i
अमर्षयत् मर्षय् pos=v,p=3,n=s,l=lan
प्रतिघातम् प्रतिघात pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
तम् तद् pos=n,g=m,c=2,n=s
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
श्रेष्ठाम् श्रेष्ठ pos=a,g=f,c=2,n=s
वैजयन्तीम् वैजयन्ती pos=n,g=f,c=2,n=s
असह्याम् असह्य pos=a,g=f,c=2,n=s
समाददे समादा pos=v,p=3,n=s,l=lit
तस्य तद् pos=n,g=m,c=6,n=s
वधम् वध pos=n,g=m,c=2,n=s
चिकीर्षन् चिकीर्ष् pos=va,g=m,c=1,n=s,f=part