Original

स वध्यमानो रक्षसा वै निशीथे दृष्ट्वा राजन्नश्यमानं बलं च ।महच्च श्रुत्वा निनदं कौरवाणां मतिं दध्रे शक्तिमोक्षाय कर्णः ॥ ५१ ॥

Segmented

स वध्यमानो रक्षसा वै निशीथे दृष्ट्वा राजन् नः बलम् च महत् च श्रुत्वा निनदम् कौरवाणाम् मतिम् दध्रे शक्ति-मोक्षाय कर्णः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
वध्यमानो वध् pos=va,g=m,c=1,n=s,f=part
रक्षसा रक्षस् pos=n,g=n,c=3,n=s
वै वै pos=i
निशीथे निशीथ pos=n,g=m,c=7,n=s
दृष्ट्वा दृश् pos=vi
राजन् राजन् pos=n,g=m,c=8,n=s
नः नश् pos=va,g=n,c=2,n=s,f=part
बलम् बल pos=n,g=n,c=2,n=s
pos=i
महत् महत् pos=a,g=n,c=2,n=s
pos=i
श्रुत्वा श्रु pos=vi
निनदम् निनद pos=n,g=m,c=2,n=s
कौरवाणाम् कौरव pos=n,g=m,c=6,n=p
मतिम् मति pos=n,g=f,c=2,n=s
दध्रे धृ pos=v,p=3,n=s,l=lit
शक्ति शक्ति pos=n,comp=y
मोक्षाय मोक्ष pos=n,g=m,c=4,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s