Original

तस्मादेनं राक्षसं घोररूपं जहि शक्त्या दत्तया वासवेन ।मा कौरवाः सर्व एवेन्द्रकल्पा रात्रीमुखे कर्ण नेशुः सयोधाः ॥ ५० ॥

Segmented

तस्माद् एनम् राक्षसम् घोर-रूपम् जहि शक्त्या दत्तया वासवेन मा कौरवाः सर्व एव इन्द्र-कल्पाः रात्रि-मुखे कर्ण नेशुः स योधाः

Analysis

Word Lemma Parse
तस्माद् तस्मात् pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
राक्षसम् राक्षस pos=n,g=m,c=2,n=s
घोर घोर pos=a,comp=y
रूपम् रूप pos=n,g=m,c=2,n=s
जहि हा pos=v,p=2,n=s,l=lot
शक्त्या शक्ति pos=n,g=f,c=3,n=s
दत्तया दा pos=va,g=f,c=3,n=s,f=part
वासवेन वासव pos=n,g=m,c=3,n=s
मा मा pos=i
कौरवाः कौरव pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
इन्द्र इन्द्र pos=n,comp=y
कल्पाः कल्प pos=a,g=m,c=1,n=p
रात्रि रात्रि pos=n,comp=y
मुखे मुख pos=n,g=n,c=7,n=s
कर्ण कर्ण pos=n,g=m,c=8,n=s
नेशुः नश् pos=v,p=3,n=p,l=lit
pos=i
योधाः योध pos=n,g=m,c=1,n=p