Original

करिष्यतः किं च नो भीमपार्थौ तपन्तमेनं जहि रक्षो निशीथे ।यो नः संग्रामाद्घोररूपाद्विमुच्येत्स नः पार्थान्समरे योधयेत ॥ ४९ ॥

Segmented

करिष्यतः किम् च नो भीम-पार्थौ तपन्तम् एनम् जहि रक्षो निशीथे यो नः संग्रामाद् घोर-रूपात् विमुच्येत् स नः पार्थान् समरे योधयेत

Analysis

Word Lemma Parse
करिष्यतः कृ pos=v,p=3,n=d,l=lrt
किम् pos=n,g=n,c=2,n=s
pos=i
नो नो pos=i
भीम भीम pos=n,comp=y
पार्थौ पार्थ pos=n,g=m,c=1,n=d
तपन्तम् तप् pos=va,g=m,c=2,n=s,f=part
एनम् एनद् pos=n,g=m,c=2,n=s
जहि हा pos=v,p=2,n=s,l=lot
रक्षो रक्षस् pos=n,g=n,c=2,n=s
निशीथे निशीथ pos=n,g=m,c=7,n=s
यो यद् pos=n,g=m,c=1,n=s
नः मद् pos=n,g=,c=2,n=p
संग्रामाद् संग्राम pos=n,g=m,c=5,n=s
घोर घोर pos=a,comp=y
रूपात् रूप pos=n,g=m,c=5,n=s
विमुच्येत् विमुच् pos=v,p=3,n=s,l=vidhilin
तद् pos=n,g=m,c=1,n=s
नः मद् pos=n,g=,c=6,n=p
पार्थान् पार्थ pos=n,g=m,c=2,n=p
समरे समर pos=n,g=n,c=7,n=s
योधयेत योधय् pos=v,p=3,n=s,l=vidhilin