Original

ततोऽब्रुवन्कुरवः सर्व एव कर्णं दृष्ट्वा घोररूपां च मायाम् ।शक्त्या रक्षो जहि कर्णाद्य तूर्णं नश्यन्त्येते कुरवो धार्तराष्ट्राः ॥ ४८ ॥

Segmented

ततो ऽब्रुवन् कुरवः सर्व एव कर्णम् दृष्ट्वा घोर-रूपाम् च मायाम् शक्त्या रक्षो जहि कर्ण अद्य तूर्णम् नश्यन्ति एते कुरवो धार्तराष्ट्राः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
कुरवः कुरु pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
कर्णम् कर्ण pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
घोर घोर pos=a,comp=y
रूपाम् रूप pos=n,g=f,c=2,n=s
pos=i
मायाम् माया pos=n,g=f,c=2,n=s
शक्त्या शक्ति pos=n,g=f,c=3,n=s
रक्षो रक्षस् pos=n,g=n,c=2,n=s
जहि हा pos=v,p=2,n=s,l=lot
कर्ण कर्ण pos=n,g=m,c=8,n=s
अद्य अद्य pos=i
तूर्णम् तूर्णम् pos=i
नश्यन्ति नश् pos=v,p=3,n=p,l=lat
एते एतद् pos=n,g=m,c=1,n=p
कुरवो कुरु pos=n,g=m,c=1,n=p
धार्तराष्ट्राः धार्तराष्ट्र pos=n,g=m,c=1,n=p