Original

ततो हताश्वादवरुह्य वाहादन्तर्मनाः कुरुषु प्राद्रवत्सु ।दिव्ये चास्त्रे मायया वध्यमाने नैवामुह्यच्चिन्तयन्प्राप्तकालम् ॥ ४७ ॥

Segmented

ततो हत-अश्वात् अवरुह्य वाहाद् अन्तर्मनाः कुरुषु प्राद्रवत्सु दिव्ये च अस्त्रे मायया वध्यमाने न एव अमुह्यत् चिन्तयन् प्राप्त-कालम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
हत हन् pos=va,comp=y,f=part
अश्वात् अश्व pos=n,g=m,c=5,n=s
अवरुह्य अवरुह् pos=vi
वाहाद् वाह pos=n,g=m,c=5,n=s
अन्तर्मनाः अन्तर्मनस् pos=a,g=m,c=1,n=s
कुरुषु कुरु pos=n,g=m,c=7,n=p
प्राद्रवत्सु प्राद्रु pos=va,g=m,c=7,n=p,f=part
दिव्ये दिव्य pos=a,g=n,c=7,n=s
pos=i
अस्त्रे अस्त्र pos=n,g=n,c=7,n=s
मायया माया pos=n,g=f,c=3,n=s
वध्यमाने वध् pos=va,g=n,c=7,n=s,f=part
pos=i
एव एव pos=i
अमुह्यत् मुह् pos=v,p=3,n=s,l=lan
चिन्तयन् चिन्तय् pos=va,g=m,c=1,n=s,f=part
प्राप्त प्राप् pos=va,comp=y,f=part
कालम् काल pos=n,g=m,c=2,n=s