Original

तेनोत्सृष्टा चक्रयुक्ता शतघ्नी समं सर्वांश्चतुरोऽश्वाञ्जघान ।ते जानुभिर्जगतीमन्वपद्यन्गतासवो निर्दशनाक्षिजिह्वाः ॥ ४६ ॥

Segmented

तेन उत्सृष्टा चक्र-युक्ता शतघ्नी समम् सर्वान् चतुरः ऽश्वाञ् जघान ते जानुभिः जगतीम् अन्वपद्यन् गतासवो निर्दशन-अक्षि-जिह्वाः

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
उत्सृष्टा उत्सृज् pos=va,g=f,c=1,n=s,f=part
चक्र चक्र pos=n,comp=y
युक्ता युज् pos=va,g=f,c=1,n=s,f=part
शतघ्नी शतघ्नी pos=n,g=f,c=1,n=s
समम् समम् pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
चतुरः चतुर् pos=n,g=m,c=2,n=p
ऽश्वाञ् अश्व pos=n,g=m,c=2,n=p
जघान हन् pos=v,p=3,n=s,l=lit
ते तद् pos=n,g=m,c=1,n=p
जानुभिः जानु pos=n,g=m,c=3,n=p
जगतीम् जगती pos=n,g=f,c=2,n=s
अन्वपद्यन् अनुपद् pos=v,p=3,n=p,l=lan
गतासवो गतासु pos=a,g=m,c=1,n=p
निर्दशन निर्दशन pos=a,comp=y
अक्षि अक्षि pos=n,comp=y
जिह्वाः जिह्वा pos=n,g=m,c=1,n=p