Original

ततो बाणैरावृणोदन्तरिक्षं दिव्यां मायां योधयन्राक्षसस्य ।ह्रीमान्कुर्वन्दुष्करमार्यकर्म नैवामुह्यत्संयुगे सूतपुत्रः ॥ ४४ ॥

Segmented

ततो बाणैः आवृणोद् अन्तरिक्षम् दिव्याम् मायाम् योधयन् राक्षसस्य ह्रीमान् कुर्वन् दुष्करम् आर्य-कर्म न एव अमुह्यत् संयुगे सूतपुत्रः

Analysis

Word Lemma Parse
ततो ततस् pos=i
बाणैः बाण pos=n,g=m,c=3,n=p
आवृणोद् आवृ pos=v,p=3,n=s,l=lan
अन्तरिक्षम् अन्तरिक्ष pos=n,g=n,c=2,n=s
दिव्याम् दिव्य pos=a,g=f,c=2,n=s
मायाम् माया pos=n,g=f,c=2,n=s
योधयन् योधय् pos=va,g=m,c=1,n=s,f=part
राक्षसस्य राक्षस pos=n,g=m,c=6,n=s
ह्रीमान् ह्रीमत् pos=a,g=m,c=1,n=s
कुर्वन् कृ pos=va,g=m,c=1,n=s,f=part
दुष्करम् दुष्कर pos=a,g=n,c=2,n=s
आर्य आर्य pos=a,comp=y
कर्म कर्मन् pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
अमुह्यत् मुह् pos=v,p=3,n=s,l=lan
संयुगे संयुग pos=n,g=n,c=7,n=s
सूतपुत्रः सूतपुत्र pos=n,g=m,c=1,n=s