Original

निर्मर्यादे विद्रवे घोररूपे सर्वा दिशः प्रेक्षमाणाः स्म शून्याः ।तां शस्त्रवृष्टिमुरसा गाहमानं कर्णं चैकं तत्र राजन्नपश्यम् ॥ ४३ ॥

Segmented

निर्मर्यादे विद्रवे घोर-रूपे सर्वा दिशः प्रेक्षमाणाः स्म शून्याः ताम् शस्त्र-वृष्टिम् उरसा गाहमानम् कर्णम् च एकम् तत्र राजन्न् अपश्यम्

Analysis

Word Lemma Parse
निर्मर्यादे निर्मर्याद pos=a,g=m,c=7,n=s
विद्रवे विद्रव pos=n,g=m,c=7,n=s
घोर घोर pos=a,comp=y
रूपे रूप pos=n,g=m,c=7,n=s
सर्वा सर्व pos=n,g=f,c=2,n=p
दिशः दिश् pos=n,g=f,c=2,n=p
प्रेक्षमाणाः प्रेक्ष् pos=va,g=m,c=1,n=p,f=part
स्म स्म pos=i
शून्याः शून्य pos=a,g=f,c=2,n=p
ताम् तद् pos=n,g=f,c=2,n=s
शस्त्र शस्त्र pos=n,comp=y
वृष्टिम् वृष्टि pos=n,g=f,c=2,n=s
उरसा उरस् pos=n,g=n,c=3,n=s
गाहमानम् गाह् pos=va,g=m,c=2,n=s,f=part
कर्णम् कर्ण pos=n,g=m,c=2,n=s
pos=i
एकम् एक pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
राजन्न् राजन् pos=n,g=m,c=8,n=s
अपश्यम् पश् pos=v,p=1,n=s,l=lan