Original

तस्मिन्संक्रन्दे तुमुले वर्तमाने सैन्ये भग्ने लीयमाने कुरूणाम् ।अनीकानां प्रविभागेऽप्रकाशे न ज्ञायन्ते कुरवो नेतरे वा ॥ ४२ ॥

Segmented

तस्मिन् संक्रन्दे तुमुले वर्तमाने सैन्ये भग्ने लीयमाने कुरूणाम् अनीकानाम् प्रविभागे ऽप्रकाशे न ज्ञायन्ते कुरवो न इतरे वा

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
संक्रन्दे संक्रन्द pos=n,g=m,c=7,n=s
तुमुले तुमुल pos=a,g=m,c=7,n=s
वर्तमाने वृत् pos=va,g=m,c=7,n=s,f=part
सैन्ये सैन्य pos=n,g=n,c=7,n=s
भग्ने भञ्ज् pos=va,g=n,c=7,n=s,f=part
लीयमाने ली pos=va,g=n,c=7,n=s,f=part
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
अनीकानाम् अनीक pos=n,g=n,c=6,n=p
प्रविभागे प्रविभाग pos=n,g=m,c=7,n=s
ऽप्रकाशे अप्रकाश pos=a,g=m,c=7,n=s
pos=i
ज्ञायन्ते ज्ञा pos=v,p=3,n=p,l=lat
कुरवो कुरु pos=n,g=m,c=1,n=p
pos=i
इतरे इतर pos=n,g=m,c=1,n=p
वा वा pos=i