Original

पलायध्वं कुरवो नैतदस्ति सेन्द्रा देवा घ्नन्ति नः पाण्डवार्थे ।तथा तेषां मज्जतां भारतानां न स्म द्वीपस्तत्र कश्चिद्बभूव ॥ ४१ ॥

Segmented

पलायध्वम् कुरवो न एतत् अस्ति स इन्द्राः देवा घ्नन्ति नः पाण्डव-अर्थे तथा तेषाम् मज्जताम् भारतानाम् न स्म द्वीपः तत्र कश्चिद् बभूव

Analysis

Word Lemma Parse
पलायध्वम् पलाय् pos=v,p=2,n=p,l=lot
कुरवो कुरु pos=n,g=m,c=8,n=p
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
pos=i
इन्द्राः इन्द्र pos=n,g=m,c=1,n=p
देवा देव pos=n,g=m,c=1,n=p
घ्नन्ति हन् pos=v,p=3,n=p,l=lat
नः मद् pos=n,g=,c=2,n=p
पाण्डव पाण्डव pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
तथा तथा pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
मज्जताम् मज्ज् pos=va,g=m,c=6,n=p,f=part
भारतानाम् भारत pos=n,g=m,c=6,n=p
pos=i
स्म स्म pos=i
द्वीपः द्वीप pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit