Original

तस्मिन्घोरे कुरुवीरावमर्दे कालोत्सृष्टे क्षत्रियाणामभावे ।ते वै भग्नाः सहसा व्यद्रवन्त प्राक्रोशन्तः कौरवाः सर्व एव ॥ ४० ॥

Segmented

तस्मिन् घोरे कुरु-वीर-अवमर्दे काल-उत्सृष्टे क्षत्रियाणाम् अभावे ते वै भग्नाः सहसा व्यद्रवन्त प्राक्रोशन्तः कौरवाः सर्व एव

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
घोरे घोर pos=a,g=m,c=7,n=s
कुरु कुरु pos=n,comp=y
वीर वीर pos=n,comp=y
अवमर्दे अवमर्द pos=n,g=m,c=7,n=s
काल काल pos=n,comp=y
उत्सृष्टे उत्सृज् pos=va,g=m,c=7,n=s,f=part
क्षत्रियाणाम् क्षत्रिय pos=n,g=m,c=6,n=p
अभावे अभाव pos=n,g=m,c=7,n=s
ते तद् pos=n,g=m,c=1,n=p
वै वै pos=i
भग्नाः भञ्ज् pos=va,g=m,c=1,n=p,f=part
सहसा सहस् pos=n,g=n,c=3,n=s
व्यद्रवन्त विद्रु pos=v,p=3,n=p,l=lan
प्राक्रोशन्तः प्राक्रुश् pos=va,g=m,c=1,n=p,f=part
कौरवाः कौरव pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i