Original

दशभिर्दशभिर्बाणैर्धृष्टद्युम्नशिखण्डिनौ ।दृढैः पूर्णायतोत्सृष्टैर्बिभेद नतपर्वभिः ॥ ४ ॥

Segmented

दशभिः दशभिः बाणैः धृष्टद्युम्न-शिखण्डिनः दृढैः पूर्ण-आयत-उत्सृष्टैः बिभेद नत-पर्वभिः

Analysis

Word Lemma Parse
दशभिः दशन् pos=n,g=m,c=3,n=p
दशभिः दशन् pos=n,g=m,c=3,n=p
बाणैः बाण pos=n,g=m,c=3,n=p
धृष्टद्युम्न धृष्टद्युम्न pos=n,comp=y
शिखण्डिनः शिखण्डिन् pos=n,g=m,c=2,n=d
दृढैः दृढ pos=a,g=m,c=3,n=p
पूर्ण पृ pos=va,comp=y,f=part
आयत आयम् pos=va,comp=y,f=part
उत्सृष्टैः उत्सृज् pos=va,g=m,c=3,n=p,f=part
बिभेद भिद् pos=v,p=3,n=s,l=lit
नत नम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p