Original

एवं महच्छस्त्रवर्षं सृजन्तस्ते यातुधाना भुवि घोररूपाः ।मायाः सृष्टास्तत्र घटोत्कचेन नामुञ्चन्वै याचमानं न भीतम् ॥ ३९ ॥

Segmented

एवम् महा-शस्त्र-वर्षम् सृजन्तस् ते यातुधाना भुवि घोर-रूपाः मायाः सृष्टाः तत्र घटोत्कचेन न अमुञ्चन् वै याचमानम् न भीतम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
महा महत् pos=a,comp=y
शस्त्र शस्त्र pos=n,comp=y
वर्षम् वर्ष pos=n,g=n,c=2,n=s
सृजन्तस् सृज् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
यातुधाना यातुधान pos=n,g=m,c=1,n=p
भुवि भू pos=n,g=f,c=7,n=s
घोर घोर pos=a,comp=y
रूपाः रूप pos=n,g=m,c=1,n=p
मायाः माया pos=n,g=f,c=1,n=p
सृष्टाः सृज् pos=va,g=f,c=1,n=p,f=part
तत्र तत्र pos=i
घटोत्कचेन घटोत्कच pos=n,g=m,c=3,n=s
pos=i
अमुञ्चन् मुच् pos=v,p=3,n=p,l=lan
वै वै pos=i
याचमानम् याच् pos=va,g=m,c=2,n=s,f=part
pos=i
भीतम् भी pos=va,g=m,c=2,n=s,f=part