Original

निष्कीर्णान्त्रा विहतैरुत्तमाङ्गैः संभग्नाङ्गाः शेरते तत्र शूराः ।भिन्ना हयाः कुञ्जराश्चावभग्नाः संचूर्णिताश्चैव रथाः शिलाभिः ॥ ३८ ॥

Segmented

निष्कीर्ण-अन्त्राः विहतैः उत्तमाङ्गैः संभग्न-अङ्गाः शेरते तत्र शूराः भिन्ना हयाः कुञ्जराः च अवभग्नाः संचूर्णिताः च एव रथाः शिलाभिः

Analysis

Word Lemma Parse
निष्कीर्ण निष्कॄ pos=va,comp=y,f=part
अन्त्राः अन्त्र pos=n,g=m,c=1,n=p
विहतैः विहन् pos=va,g=n,c=3,n=p,f=part
उत्तमाङ्गैः उत्तमाङ्ग pos=n,g=n,c=3,n=p
संभग्न सम्भञ्ज् pos=va,comp=y,f=part
अङ्गाः अङ्ग pos=n,g=m,c=1,n=p
शेरते शी pos=v,p=3,n=p,l=lat
तत्र तत्र pos=i
शूराः शूर pos=n,g=m,c=1,n=p
भिन्ना भिद् pos=va,g=m,c=1,n=p,f=part
हयाः हय pos=n,g=m,c=1,n=p
कुञ्जराः कुञ्जर pos=n,g=m,c=1,n=p
pos=i
अवभग्नाः अवभञ्ज् pos=va,g=m,c=1,n=p,f=part
संचूर्णिताः संचूर्णय् pos=va,g=m,c=1,n=p,f=part
pos=i
एव एव pos=i
रथाः रथ pos=n,g=m,c=1,n=p
शिलाभिः शिला pos=n,g=f,c=3,n=p