Original

हुडा भुशुण्ड्योऽश्मगुडाः शतघ्न्यः स्थूणाश्च कार्ष्णायसपट्टनद्धाः ।अवाकिरंस्तव पुत्रस्य सैन्यं तथा रौद्रं कश्मलं प्रादुरासीत् ॥ ३७ ॥

Segmented

हुडा भुशुण्ड्यो अश्म-गुडाः शतघ्न्यः स्थूणाः च कार्ष्णायस-पट्ट-नह् अवाकिरन् ते पुत्रस्य सैन्यम् तथा रौद्रम् कश्मलम् प्रादुरासीत्

Analysis

Word Lemma Parse
हुडा हुड pos=n,g=m,c=1,n=p
भुशुण्ड्यो भुशुण्डि pos=n,g=f,c=1,n=p
अश्म अश्मन् pos=n,comp=y
गुडाः गुड pos=n,g=m,c=1,n=p
शतघ्न्यः शतघ्नी pos=n,g=f,c=1,n=p
स्थूणाः स्थूणा pos=n,g=f,c=1,n=p
pos=i
कार्ष्णायस कार्ष्णायस pos=a,comp=y
पट्ट पट्ट pos=n,comp=y
नह् नह् pos=va,g=f,c=1,n=p,f=part
अवाकिरन् अवकृ pos=v,p=3,n=p,l=lan
ते त्वद् pos=n,g=,c=6,n=s
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
तथा तथा pos=i
रौद्रम् रौद्र pos=a,g=n,c=1,n=s
कश्मलम् कश्मल pos=n,g=n,c=1,n=s
प्रादुरासीत् प्रादुरस् pos=v,p=3,n=s,l=lan