Original

तैराहतास्ते शरशक्तिशूलैर्गदाभिरुग्रैः परिघैश्च दीप्तैः ।वज्रैः पिनाकैरशनिप्रहारैश्चक्रैः शतघ्न्युन्मथिताश्च पेतुः ॥ ३६ ॥

Segmented

तैः आहताः ते शर-शक्ति-शूलैः गदाभिः उग्रैः परिघैः च दीप्तैः वज्रैः पिनाकैः अशनि-प्रहारैः चक्रैः शतघ्नी-उन्मथिताः च पेतुः

Analysis

Word Lemma Parse
तैः तद् pos=n,g=m,c=3,n=p
आहताः आहन् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
शर शर pos=n,comp=y
शक्ति शक्ति pos=n,comp=y
शूलैः शूल pos=n,g=m,c=3,n=p
गदाभिः गदा pos=n,g=f,c=3,n=p
उग्रैः उग्र pos=a,g=m,c=3,n=p
परिघैः परिघ pos=n,g=m,c=3,n=p
pos=i
दीप्तैः दीप् pos=va,g=m,c=3,n=p,f=part
वज्रैः वज्र pos=n,g=m,c=3,n=p
पिनाकैः पिनाक pos=n,g=m,c=3,n=p
अशनि अशनि pos=n,comp=y
प्रहारैः प्रहार pos=n,g=m,c=3,n=p
चक्रैः चक्र pos=n,g=n,c=3,n=p
शतघ्नी शतघ्नी pos=n,comp=y
उन्मथिताः उन्मथ् pos=va,g=m,c=1,n=p,f=part
pos=i
पेतुः पत् pos=v,p=3,n=p,l=lit