Original

ते दीप्तजिह्वाननतीक्ष्णदंष्ट्रा विभीषणाः शैलनिकाशकायाः ।नभोगताः शक्तिविषक्तहस्ता मेघा व्यमुञ्चन्निव वृष्टिमार्गम् ॥ ३५ ॥

Segmented

ते दीप्त-जिह्वा-आनन-तीक्ष्ण-दंष्ट्राः विभीषणाः शैल-निकाश-कायाः नभः-गताः शक्ति-विषक्त-हस्तासः मेघा व्यमुञ्चन्न् इव वृष्टि-मार्गम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
दीप्त दीप् pos=va,comp=y,f=part
जिह्वा जिह्वा pos=n,comp=y
आनन आनन pos=n,comp=y
तीक्ष्ण तीक्ष्ण pos=a,comp=y
दंष्ट्राः दंष्ट्र pos=n,g=m,c=1,n=p
विभीषणाः विभीषण pos=a,g=m,c=1,n=p
शैल शैल pos=n,comp=y
निकाश निकाश pos=n,comp=y
कायाः काय pos=n,g=m,c=1,n=p
नभः नभस् pos=n,comp=y
गताः गम् pos=va,g=m,c=1,n=p,f=part
शक्ति शक्ति pos=n,comp=y
विषक्त विषञ्ज् pos=va,comp=y,f=part
हस्तासः हस्त pos=n,g=m,c=1,n=p
मेघा मेघ pos=n,g=m,c=1,n=p
व्यमुञ्चन्न् विमुच् pos=v,p=3,n=p,l=lan
इव इव pos=i
वृष्टि वृष्टि pos=n,comp=y
मार्गम् मार्ग pos=n,g=m,c=2,n=s