Original

शिवाश्च वैश्वानरदीप्तजिह्वाः सुभीमनादाः शतशो नदन्त्यः ।रक्षोगणान्नर्दतश्चाभिवीक्ष्य नरेन्द्रयोधा व्यथिता बभूवुः ॥ ३४ ॥

Segmented

शिवाः च वैश्वानर-दीप्त-जिह्वाः सु भीम-नाद शतशो नदन्त्यः रक्षः-गणान् नर्द् च अभिवीक्ष्य नर-इन्द्र-योधाः व्यथिता बभूवुः

Analysis

Word Lemma Parse
शिवाः शिवा pos=n,g=f,c=1,n=p
pos=i
वैश्वानर वैश्वानर pos=n,comp=y
दीप्त दीप् pos=va,comp=y,f=part
जिह्वाः जिह्वा pos=n,g=f,c=1,n=p
सु सु pos=i
भीम भीम pos=a,comp=y
नाद नाद pos=n,g=f,c=1,n=p
शतशो शतशस् pos=i
नदन्त्यः नद् pos=va,g=f,c=1,n=p,f=part
रक्षः रक्षस् pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
नर्द् नर्द् pos=va,g=m,c=2,n=p,f=part
pos=i
अभिवीक्ष्य अभिवीक्ष् pos=vi
नर नर pos=n,comp=y
इन्द्र इन्द्र pos=n,comp=y
योधाः योध pos=n,g=m,c=1,n=p
व्यथिता व्यथ् pos=va,g=m,c=1,n=p,f=part
बभूवुः भू pos=v,p=3,n=p,l=lit