Original

तां राक्षसीं घोरतरां सुभीमां वृष्टिं महाशस्त्रमयीं पतन्तीम् ।दृष्ट्वा बलौघांश्च निपात्यमानान्महद्भयं तव पुत्रान्विवेश ॥ ३३ ॥

Segmented

ताम् राक्षसीम् घोरतराम् सु भीमाम् वृष्टिम् महा-शस्त्र-मयीम् पतन्तीम् दृष्ट्वा बल-ओघान् च निपात्यमानान् महद् भयम् तव पुत्रान् विवेश

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
राक्षसीम् राक्षस pos=a,g=f,c=2,n=s
घोरतराम् घोरतर pos=a,g=f,c=2,n=s
सु सु pos=i
भीमाम् भीम pos=a,g=f,c=2,n=s
वृष्टिम् वृष्टि pos=n,g=f,c=2,n=s
महा महत् pos=a,comp=y
शस्त्र शस्त्र pos=n,comp=y
मयीम् मय pos=a,g=f,c=2,n=s
पतन्तीम् पत् pos=va,g=f,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
बल बल pos=n,comp=y
ओघान् ओघ pos=n,g=m,c=2,n=p
pos=i
निपात्यमानान् निपातय् pos=va,g=m,c=2,n=p,f=part
महद् महत् pos=a,g=n,c=1,n=s
भयम् भय pos=n,g=n,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
विवेश विश् pos=v,p=3,n=s,l=lit