Original

हाहाकृतं संपरिवर्तमानं संलीयमानं च विषण्णरूपम् ।ते त्वार्यभावात्पुरुषप्रवीराः पराङ्मुखा न बभूवुस्तदानीम् ॥ ३२ ॥

Segmented

हाहाकृतम् सम्परिवर्तमानम् संलीयमानम् च विषण्ण-रूपम् ते तु आर्य-भावात् पुरुष-प्रवीराः पराङ्मुखा न बभूवुः तदानीम्

Analysis

Word Lemma Parse
हाहाकृतम् हाहाकृत pos=a,g=n,c=1,n=s
सम्परिवर्तमानम् सम्परिवृत् pos=va,g=n,c=1,n=s,f=part
संलीयमानम् संली pos=va,g=n,c=1,n=s,f=part
pos=i
विषण्ण विषद् pos=va,comp=y,f=part
रूपम् रूप pos=n,g=n,c=1,n=s
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
आर्य आर्य pos=a,comp=y
भावात् भाव pos=n,g=m,c=5,n=s
पुरुष पुरुष pos=n,comp=y
प्रवीराः प्रवीर pos=n,g=m,c=1,n=p
पराङ्मुखा पराङ्मुख pos=a,g=m,c=1,n=p
pos=i
बभूवुः भू pos=v,p=3,n=p,l=lit
तदानीम् तदानीम् pos=i