Original

अलायुधविषक्तं तु भैमसेनिं महाबलम् ।दृष्ट्वा कर्णो महाबाहुः पाञ्चालान्समुपाद्रवत् ॥ ३ ॥

Segmented

अलायुध-विषक्तम् तु भैमसेनिम् महा-बलम् दृष्ट्वा कर्णो महा-बाहुः पाञ्चालान् समुपाद्रवत्

Analysis

Word Lemma Parse
अलायुध अलायुध pos=n,comp=y
विषक्तम् विषञ्ज् pos=va,g=m,c=2,n=s,f=part
तु तु pos=i
भैमसेनिम् भैमसेनि pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
कर्णो कर्ण pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
समुपाद्रवत् समुपद्रु pos=v,p=3,n=s,l=lan