Original

तां शक्तिपाषाणपरश्वधानां प्रासासिवज्राशनिमुद्गराणाम् ।वृष्टिं विशालां ज्वलितां पतन्तीं कर्णः शरौघैर्न शशाक हन्तुम् ॥ २९ ॥

Segmented

ताम् शक्ति-पाषाण-परश्वधानाम् प्रास-असि-वज्र-अशनि-मुद्गरानाम् वृष्टिम् विशालाम् ज्वलिताम् पतन्तीम् कर्णः शर-ओघैः न शशाक हन्तुम्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
शक्ति शक्ति pos=n,comp=y
पाषाण पाषाण pos=n,comp=y
परश्वधानाम् परश्वध pos=n,g=m,c=6,n=p
प्रास प्रास pos=n,comp=y
असि असि pos=n,comp=y
वज्र वज्र pos=n,comp=y
अशनि अशनि pos=n,comp=y
मुद्गरानाम् मुद्गर pos=n,g=m,c=6,n=p
वृष्टिम् वृष्टि pos=n,g=f,c=2,n=s
विशालाम् विशाल pos=a,g=f,c=2,n=s
ज्वलिताम् ज्वल् pos=va,g=f,c=2,n=s,f=part
पतन्तीम् पत् pos=va,g=f,c=2,n=s,f=part
कर्णः कर्ण pos=n,g=m,c=1,n=s
शर शर pos=n,comp=y
ओघैः ओघ pos=n,g=m,c=3,n=p
pos=i
शशाक शक् pos=v,p=3,n=s,l=lit
हन्तुम् हन् pos=vi