Original

महाशिलाश्चापतंस्तत्र तत्र सहस्रशः साशनयः सवज्राः ।चक्राणि चानेकशतक्षुराणि प्रादुर्बभूवुर्ज्वलनप्रभाणि ॥ २८ ॥

Segmented

महा-शिलाः च अपतन् तत्र तत्र सहस्रशः स अशनयः स वज्र चक्राणि च अनेक-शत-क्षुरानि प्रादुर्बभूवुः ज्वलन-प्रभाणि

Analysis

Word Lemma Parse
महा महत् pos=a,comp=y
शिलाः शिला pos=n,g=f,c=1,n=p
pos=i
अपतन् पत् pos=v,p=3,n=p,l=lan
तत्र तत्र pos=i
तत्र तत्र pos=i
सहस्रशः सहस्रशस् pos=i
pos=i
अशनयः अशनि pos=n,g=f,c=1,n=p
pos=i
वज्र वज्र pos=n,g=f,c=1,n=p
चक्राणि चक्र pos=n,g=n,c=1,n=p
pos=i
अनेक अनेक pos=a,comp=y
शत शत pos=n,comp=y
क्षुरानि क्षुर pos=n,g=n,c=1,n=p
प्रादुर्बभूवुः प्रादुर्भू pos=v,p=3,n=p,l=lit
ज्वलन ज्वलन pos=n,comp=y
प्रभाणि प्रभा pos=n,g=n,c=1,n=p