Original

मयूखिनः परिघा लोहबद्धा गदाश्चित्राः शितधाराश्च शूलाः ।गुर्व्यो गदा हेमपट्टावनद्धाः शतघ्न्यश्च प्रादुरासन्समन्तात् ॥ २७ ॥

Segmented

मयूखिनः परिघा लोह-बद्धाः गदाः चित्राः शित-धारा च शूलाः गुर्व्यो गदा हेम-पट्ट-अवनद्धाः शतघ्नयः च प्रादुरासन् समन्तात्

Analysis

Word Lemma Parse
मयूखिनः मयूखिन् pos=a,g=m,c=1,n=p
परिघा परिघ pos=n,g=m,c=1,n=p
लोह लोह pos=n,comp=y
बद्धाः बन्ध् pos=va,g=m,c=1,n=p,f=part
गदाः गदा pos=n,g=f,c=1,n=p
चित्राः चित्र pos=a,g=f,c=1,n=p
शित शा pos=va,comp=y,f=part
धारा धारा pos=n,g=m,c=1,n=p
pos=i
शूलाः शूल pos=n,g=m,c=1,n=p
गुर्व्यो गुरु pos=a,g=f,c=1,n=p
गदा गदा pos=n,g=f,c=1,n=p
हेम हेमन् pos=n,comp=y
पट्ट पट्ट pos=n,comp=y
अवनद्धाः अवनह् pos=va,g=f,c=1,n=p,f=part
शतघ्नयः शतघ्नी pos=n,g=f,c=1,n=p
pos=i
प्रादुरासन् प्रादुरस् pos=v,p=3,n=p,l=lan
समन्तात् समन्तात् pos=i