Original

ततः शराः प्रापतन्रुक्मपुङ्खाः शक्त्यः प्रासा मुसलान्यायुधानि ।परश्वधास्तैलधौताश्च खड्गाः प्रदीप्ताग्राः पट्टिशास्तोमराश्च ॥ २६ ॥

Segmented

ततः शराः प्रापतन् रुक्म-पुङ्खाः शक्त्यः प्रासा मुसलानि आयुधानि परश्वधाः तैल-धौताः च खड्गाः प्रदीप्त-अग्राः पट्टिशाः तोमराः च

Analysis

Word Lemma Parse
ततः ततस् pos=i
शराः शर pos=n,g=m,c=1,n=p
प्रापतन् प्रपत् pos=v,p=3,n=p,l=lan
रुक्म रुक्म pos=n,comp=y
पुङ्खाः पुङ्ख pos=n,g=m,c=1,n=p
शक्त्यः शक्ति pos=n,g=f,c=1,n=p
प्रासा प्रास pos=n,g=m,c=1,n=p
मुसलानि मुसल pos=n,g=n,c=1,n=p
आयुधानि आयुध pos=n,g=n,c=1,n=p
परश्वधाः परश्वध pos=n,g=m,c=1,n=p
तैल तैल pos=n,comp=y
धौताः धाव् pos=va,g=m,c=1,n=p,f=part
pos=i
खड्गाः खड्ग pos=n,g=m,c=1,n=p
प्रदीप्त प्रदीप् pos=va,comp=y,f=part
अग्राः अग्र pos=n,g=m,c=1,n=p
पट्टिशाः पट्टिश pos=n,g=m,c=1,n=p
तोमराः तोमर pos=n,g=m,c=1,n=p
pos=i